सुबन्तावली ?असङ्कल्पयत्

Roma

पुमान्एकद्विबहु
प्रथमाअसङ्कल्पयन् असङ्कल्पयन्तौ असङ्कल्पयन्तः
सम्बोधनम्असङ्कल्पयन् असङ्कल्पयन्तौ असङ्कल्पयन्तः
द्वितीयाअसङ्कल्पयन्तम् असङ्कल्पयन्तौ असङ्कल्पयतः
तृतीयाअसङ्कल्पयता असङ्कल्पयद्भ्याम् असङ्कल्पयद्भिः
चतुर्थीअसङ्कल्पयते असङ्कल्पयद्भ्याम् असङ्कल्पयद्भ्यः
पञ्चमीअसङ्कल्पयतः असङ्कल्पयद्भ्याम् असङ्कल्पयद्भ्यः
षष्ठीअसङ्कल्पयतः असङ्कल्पयतोः असङ्कल्पयताम्
सप्तमीअसङ्कल्पयति असङ्कल्पयतोः असङ्कल्पयत्सु

समास असङ्कल्पयत्

अव्यय ॰असङ्कल्पयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria