Declension table of asaṃhatavihārinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃhatavihārī | asaṃhatavihāriṇau | asaṃhatavihāriṇaḥ |
Vocative | asaṃhatavihārin | asaṃhatavihāriṇau | asaṃhatavihāriṇaḥ |
Accusative | asaṃhatavihāriṇam | asaṃhatavihāriṇau | asaṃhatavihāriṇaḥ |
Instrumental | asaṃhatavihāriṇā | asaṃhatavihāribhyām | asaṃhatavihāribhiḥ |
Dative | asaṃhatavihāriṇe | asaṃhatavihāribhyām | asaṃhatavihāribhyaḥ |
Ablative | asaṃhatavihāriṇaḥ | asaṃhatavihāribhyām | asaṃhatavihāribhyaḥ |
Genitive | asaṃhatavihāriṇaḥ | asaṃhatavihāriṇoḥ | asaṃhatavihāriṇām |
Locative | asaṃhatavihāriṇi | asaṃhatavihāriṇoḥ | asaṃhatavihāriṣu |