सुबन्तावली असंहतविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाअसंहतविहारी असंहतविहारिणौ असंहतविहारिणः
सम्बोधनम्असंहतविहारिन् असंहतविहारिणौ असंहतविहारिणः
द्वितीयाअसंहतविहारिणम् असंहतविहारिणौ असंहतविहारिणः
तृतीयाअसंहतविहारिणा असंहतविहारिभ्याम् असंहतविहारिभिः
चतुर्थीअसंहतविहारिणे असंहतविहारिभ्याम् असंहतविहारिभ्यः
पञ्चमीअसंहतविहारिणः असंहतविहारिभ्याम् असंहतविहारिभ्यः
षष्ठीअसंहतविहारिणः असंहतविहारिणोः असंहतविहारिणाम्
सप्तमीअसंहतविहारिणि असंहतविहारिणोः असंहतविहारिषु

समास असंहतविहारि

अव्यय ॰असंहतविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria