Declension table of ?asandarśana

Deva

NeuterSingularDualPlural
Nominativeasandarśanam asandarśane asandarśanāni
Vocativeasandarśana asandarśane asandarśanāni
Accusativeasandarśanam asandarśane asandarśanāni
Instrumentalasandarśanena asandarśanābhyām asandarśanaiḥ
Dativeasandarśanāya asandarśanābhyām asandarśanebhyaḥ
Ablativeasandarśanāt asandarśanābhyām asandarśanebhyaḥ
Genitiveasandarśanasya asandarśanayoḥ asandarśanānām
Locativeasandarśane asandarśanayoḥ asandarśaneṣu

Compound asandarśana -

Adverb -asandarśanam -asandarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria