सुबन्तावली ?असन्दर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसन्दर्शनम् असन्दर्शने असन्दर्शनानि
सम्बोधनम्असन्दर्शन असन्दर्शने असन्दर्शनानि
द्वितीयाअसन्दर्शनम् असन्दर्शने असन्दर्शनानि
तृतीयाअसन्दर्शनेन असन्दर्शनाभ्याम् असन्दर्शनैः
चतुर्थीअसन्दर्शनाय असन्दर्शनाभ्याम् असन्दर्शनेभ्यः
पञ्चमीअसन्दर्शनात् असन्दर्शनाभ्याम् असन्दर्शनेभ्यः
षष्ठीअसन्दर्शनस्य असन्दर्शनयोः असन्दर्शनानाम्
सप्तमीअसन्दर्शने असन्दर्शनयोः असन्दर्शनेषु

समास असन्दर्शन

अव्यय ॰असन्दर्शनम् ॰असन्दर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria