Declension table of asṛṣṭānna

Deva

MasculineSingularDualPlural
Nominativeasṛṣṭānnaḥ asṛṣṭānnau asṛṣṭānnāḥ
Vocativeasṛṣṭānna asṛṣṭānnau asṛṣṭānnāḥ
Accusativeasṛṣṭānnam asṛṣṭānnau asṛṣṭānnān
Instrumentalasṛṣṭānnena asṛṣṭānnābhyām asṛṣṭānnaiḥ asṛṣṭānnebhiḥ
Dativeasṛṣṭānnāya asṛṣṭānnābhyām asṛṣṭānnebhyaḥ
Ablativeasṛṣṭānnāt asṛṣṭānnābhyām asṛṣṭānnebhyaḥ
Genitiveasṛṣṭānnasya asṛṣṭānnayoḥ asṛṣṭānnānām
Locativeasṛṣṭānne asṛṣṭānnayoḥ asṛṣṭānneṣu

Compound asṛṣṭānna -

Adverb -asṛṣṭānnam -asṛṣṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria