Declension table of ?aryamadaivata

Deva

NeuterSingularDualPlural
Nominativearyamadaivatam aryamadaivate aryamadaivatāni
Vocativearyamadaivata aryamadaivate aryamadaivatāni
Accusativearyamadaivatam aryamadaivate aryamadaivatāni
Instrumentalaryamadaivatena aryamadaivatābhyām aryamadaivataiḥ
Dativearyamadaivatāya aryamadaivatābhyām aryamadaivatebhyaḥ
Ablativearyamadaivatāt aryamadaivatābhyām aryamadaivatebhyaḥ
Genitivearyamadaivatasya aryamadaivatayoḥ aryamadaivatānām
Locativearyamadaivate aryamadaivatayoḥ aryamadaivateṣu

Compound aryamadaivata -

Adverb -aryamadaivatam -aryamadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria