सुबन्तावली ?अर्यमदैवत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्यमदैवतम् अर्यमदैवते अर्यमदैवतानि
सम्बोधनम्अर्यमदैवत अर्यमदैवते अर्यमदैवतानि
द्वितीयाअर्यमदैवतम् अर्यमदैवते अर्यमदैवतानि
तृतीयाअर्यमदैवतेन अर्यमदैवताभ्याम् अर्यमदैवतैः
चतुर्थीअर्यमदैवताय अर्यमदैवताभ्याम् अर्यमदैवतेभ्यः
पञ्चमीअर्यमदैवतात् अर्यमदैवताभ्याम् अर्यमदैवतेभ्यः
षष्ठीअर्यमदैवतस्य अर्यमदैवतयोः अर्यमदैवतानाम्
सप्तमीअर्यमदैवते अर्यमदैवतयोः अर्यमदैवतेषु

समास अर्यमदैवत

अव्यय ॰अर्यमदैवतम् ॰अर्यमदैवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria