Declension table of arvatī

Deva

FeminineSingularDualPlural
Nominativearvatī arvatyau arvatyaḥ
Vocativearvati arvatyau arvatyaḥ
Accusativearvatīm arvatyau arvatīḥ
Instrumentalarvatyā arvatībhyām arvatībhiḥ
Dativearvatyai arvatībhyām arvatībhyaḥ
Ablativearvatyāḥ arvatībhyām arvatībhyaḥ
Genitivearvatyāḥ arvatyoḥ arvatīnām
Locativearvatyām arvatyoḥ arvatīṣu

Compound arvati - arvatī -

Adverb -arvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria