Declension table of arti

Deva

FeminineSingularDualPlural
Nominativeartiḥ artī artayaḥ
Vocativearte artī artayaḥ
Accusativeartim artī artīḥ
Instrumentalartyā artibhyām artibhiḥ
Dativeartyai artaye artibhyām artibhyaḥ
Ablativeartyāḥ arteḥ artibhyām artibhyaḥ
Genitiveartyāḥ arteḥ artyoḥ artīnām
Locativeartyām artau artyoḥ artiṣu

Compound arti -

Adverb -arti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria