Declension table of arthavattva

Deva

NeuterSingularDualPlural
Nominativearthavattvam arthavattve arthavattvāni
Vocativearthavattva arthavattve arthavattvāni
Accusativearthavattvam arthavattve arthavattvāni
Instrumentalarthavattvena arthavattvābhyām arthavattvaiḥ
Dativearthavattvāya arthavattvābhyām arthavattvebhyaḥ
Ablativearthavattvāt arthavattvābhyām arthavattvebhyaḥ
Genitivearthavattvasya arthavattvayoḥ arthavattvānām
Locativearthavattve arthavattvayoḥ arthavattveṣu

Compound arthavattva -

Adverb -arthavattvam -arthavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria