Declension table of arthatattva

Deva

NeuterSingularDualPlural
Nominativearthatattvam arthatattve arthatattvāni
Vocativearthatattva arthatattve arthatattvāni
Accusativearthatattvam arthatattve arthatattvāni
Instrumentalarthatattvena arthatattvābhyām arthatattvaiḥ
Dativearthatattvāya arthatattvābhyām arthatattvebhyaḥ
Ablativearthatattvāt arthatattvābhyām arthatattvebhyaḥ
Genitivearthatattvasya arthatattvayoḥ arthatattvānām
Locativearthatattve arthatattvayoḥ arthatattveṣu

Compound arthatattva -

Adverb -arthatattvam -arthatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria