Declension table of arthasādhaka

Deva

NeuterSingularDualPlural
Nominativearthasādhakam arthasādhake arthasādhakāni
Vocativearthasādhaka arthasādhake arthasādhakāni
Accusativearthasādhakam arthasādhake arthasādhakāni
Instrumentalarthasādhakena arthasādhakābhyām arthasādhakaiḥ
Dativearthasādhakāya arthasādhakābhyām arthasādhakebhyaḥ
Ablativearthasādhakāt arthasādhakābhyām arthasādhakebhyaḥ
Genitivearthasādhakasya arthasādhakayoḥ arthasādhakānām
Locativearthasādhake arthasādhakayoḥ arthasādhakeṣu

Compound arthasādhaka -

Adverb -arthasādhakam -arthasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria