Declension table of ?arthasannyāsin

Deva

MasculineSingularDualPlural
Nominativearthasannyāsī arthasannyāsinau arthasannyāsinaḥ
Vocativearthasannyāsin arthasannyāsinau arthasannyāsinaḥ
Accusativearthasannyāsinam arthasannyāsinau arthasannyāsinaḥ
Instrumentalarthasannyāsinā arthasannyāsibhyām arthasannyāsibhiḥ
Dativearthasannyāsine arthasannyāsibhyām arthasannyāsibhyaḥ
Ablativearthasannyāsinaḥ arthasannyāsibhyām arthasannyāsibhyaḥ
Genitivearthasannyāsinaḥ arthasannyāsinoḥ arthasannyāsinām
Locativearthasannyāsini arthasannyāsinoḥ arthasannyāsiṣu

Compound arthasannyāsi -

Adverb -arthasannyāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria