सुबन्तावली ?अर्थसन्न्यासिन्

Roma

पुमान्एकद्विबहु
प्रथमाअर्थसन्न्यासी अर्थसन्न्यासिनौ अर्थसन्न्यासिनः
सम्बोधनम्अर्थसन्न्यासिन् अर्थसन्न्यासिनौ अर्थसन्न्यासिनः
द्वितीयाअर्थसन्न्यासिनम् अर्थसन्न्यासिनौ अर्थसन्न्यासिनः
तृतीयाअर्थसन्न्यासिना अर्थसन्न्यासिभ्याम् अर्थसन्न्यासिभिः
चतुर्थीअर्थसन्न्यासिने अर्थसन्न्यासिभ्याम् अर्थसन्न्यासिभ्यः
पञ्चमीअर्थसन्न्यासिनः अर्थसन्न्यासिभ्याम् अर्थसन्न्यासिभ्यः
षष्ठीअर्थसन्न्यासिनः अर्थसन्न्यासिनोः अर्थसन्न्यासिनाम्
सप्तमीअर्थसन्न्यासिनि अर्थसन्न्यासिनोः अर्थसन्न्यासिषु

समास अर्थसन्न्यासि

अव्यय ॰अर्थसन्न्यासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria