Declension table of arthapara

Deva

NeuterSingularDualPlural
Nominativearthaparam arthapare arthaparāṇi
Vocativearthapara arthapare arthaparāṇi
Accusativearthaparam arthapare arthaparāṇi
Instrumentalarthapareṇa arthaparābhyām arthaparaiḥ
Dativearthaparāya arthaparābhyām arthaparebhyaḥ
Ablativearthaparāt arthaparābhyām arthaparebhyaḥ
Genitivearthaparasya arthaparayoḥ arthaparāṇām
Locativearthapare arthaparayoḥ arthapareṣu

Compound arthapara -

Adverb -arthaparam -arthaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria