Declension table of arthapāla

Deva

MasculineSingularDualPlural
Nominativearthapālaḥ arthapālau arthapālāḥ
Vocativearthapāla arthapālau arthapālāḥ
Accusativearthapālam arthapālau arthapālān
Instrumentalarthapālena arthapālābhyām arthapālaiḥ arthapālebhiḥ
Dativearthapālāya arthapālābhyām arthapālebhyaḥ
Ablativearthapālāt arthapālābhyām arthapālebhyaḥ
Genitivearthapālasya arthapālayoḥ arthapālānām
Locativearthapāle arthapālayoḥ arthapāleṣu

Compound arthapāla -

Adverb -arthapālam -arthapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria