Declension table of ?arthanirvṛtti

Deva

FeminineSingularDualPlural
Nominativearthanirvṛttiḥ arthanirvṛttī arthanirvṛttayaḥ
Vocativearthanirvṛtte arthanirvṛttī arthanirvṛttayaḥ
Accusativearthanirvṛttim arthanirvṛttī arthanirvṛttīḥ
Instrumentalarthanirvṛttyā arthanirvṛttibhyām arthanirvṛttibhiḥ
Dativearthanirvṛttyai arthanirvṛttaye arthanirvṛttibhyām arthanirvṛttibhyaḥ
Ablativearthanirvṛttyāḥ arthanirvṛtteḥ arthanirvṛttibhyām arthanirvṛttibhyaḥ
Genitivearthanirvṛttyāḥ arthanirvṛtteḥ arthanirvṛttyoḥ arthanirvṛttīnām
Locativearthanirvṛttyām arthanirvṛttau arthanirvṛttyoḥ arthanirvṛttiṣu

Compound arthanirvṛtti -

Adverb -arthanirvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria