सुबन्तावली ?अर्थनिर्वृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअर्थनिर्वृत्तिः अर्थनिर्वृत्ती अर्थनिर्वृत्तयः
सम्बोधनम्अर्थनिर्वृत्ते अर्थनिर्वृत्ती अर्थनिर्वृत्तयः
द्वितीयाअर्थनिर्वृत्तिम् अर्थनिर्वृत्ती अर्थनिर्वृत्तीः
तृतीयाअर्थनिर्वृत्त्या अर्थनिर्वृत्तिभ्याम् अर्थनिर्वृत्तिभिः
चतुर्थीअर्थनिर्वृत्त्यै अर्थनिर्वृत्तये अर्थनिर्वृत्तिभ्याम् अर्थनिर्वृत्तिभ्यः
पञ्चमीअर्थनिर्वृत्त्याः अर्थनिर्वृत्तेः अर्थनिर्वृत्तिभ्याम् अर्थनिर्वृत्तिभ्यः
षष्ठीअर्थनिर्वृत्त्याः अर्थनिर्वृत्तेः अर्थनिर्वृत्त्योः अर्थनिर्वृत्तीनाम्
सप्तमीअर्थनिर्वृत्त्याम् अर्थनिर्वृत्तौ अर्थनिर्वृत्त्योः अर्थनिर्वृत्तिषु

समास अर्थनिर्वृत्ति

अव्यय ॰अर्थनिर्वृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria