Declension table of ?arthakilbiṣiṇī

Deva

FeminineSingularDualPlural
Nominativearthakilbiṣiṇī arthakilbiṣiṇyau arthakilbiṣiṇyaḥ
Vocativearthakilbiṣiṇi arthakilbiṣiṇyau arthakilbiṣiṇyaḥ
Accusativearthakilbiṣiṇīm arthakilbiṣiṇyau arthakilbiṣiṇīḥ
Instrumentalarthakilbiṣiṇyā arthakilbiṣiṇībhyām arthakilbiṣiṇībhiḥ
Dativearthakilbiṣiṇyai arthakilbiṣiṇībhyām arthakilbiṣiṇībhyaḥ
Ablativearthakilbiṣiṇyāḥ arthakilbiṣiṇībhyām arthakilbiṣiṇībhyaḥ
Genitivearthakilbiṣiṇyāḥ arthakilbiṣiṇyoḥ arthakilbiṣiṇīnām
Locativearthakilbiṣiṇyām arthakilbiṣiṇyoḥ arthakilbiṣiṇīṣu

Compound arthakilbiṣiṇi - arthakilbiṣiṇī -

Adverb -arthakilbiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria