सुबन्तावली ?अर्थकिल्बिषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाअर्थकिल्बिषिणी अर्थकिल्बिषिण्यौ अर्थकिल्बिषिण्यः
सम्बोधनम्अर्थकिल्बिषिणि अर्थकिल्बिषिण्यौ अर्थकिल्बिषिण्यः
द्वितीयाअर्थकिल्बिषिणीम् अर्थकिल्बिषिण्यौ अर्थकिल्बिषिणीः
तृतीयाअर्थकिल्बिषिण्या अर्थकिल्बिषिणीभ्याम् अर्थकिल्बिषिणीभिः
चतुर्थीअर्थकिल्बिषिण्यै अर्थकिल्बिषिणीभ्याम् अर्थकिल्बिषिणीभ्यः
पञ्चमीअर्थकिल्बिषिण्याः अर्थकिल्बिषिणीभ्याम् अर्थकिल्बिषिणीभ्यः
षष्ठीअर्थकिल्बिषिण्याः अर्थकिल्बिषिण्योः अर्थकिल्बिषिणीनाम्
सप्तमीअर्थकिल्बिषिण्याम् अर्थकिल्बिषिण्योः अर्थकिल्बिषिणीषु

समास अर्थकिल्बिषिणि अर्थकिल्बिषिणी

अव्यय ॰अर्थकिल्बिषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria