Declension table of arthakārin

Deva

MasculineSingularDualPlural
Nominativearthakārī arthakāriṇau arthakāriṇaḥ
Vocativearthakārin arthakāriṇau arthakāriṇaḥ
Accusativearthakāriṇam arthakāriṇau arthakāriṇaḥ
Instrumentalarthakāriṇā arthakāribhyām arthakāribhiḥ
Dativearthakāriṇe arthakāribhyām arthakāribhyaḥ
Ablativearthakāriṇaḥ arthakāribhyām arthakāribhyaḥ
Genitivearthakāriṇaḥ arthakāriṇoḥ arthakāriṇām
Locativearthakāriṇi arthakāriṇoḥ arthakāriṣu

Compound arthakāri -

Adverb -arthakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria