Declension table of arthakāma

Deva

NeuterSingularDualPlural
Nominativearthakāmam arthakāme arthakāmāni
Vocativearthakāma arthakāme arthakāmāni
Accusativearthakāmam arthakāme arthakāmāni
Instrumentalarthakāmena arthakāmābhyām arthakāmaiḥ
Dativearthakāmāya arthakāmābhyām arthakāmebhyaḥ
Ablativearthakāmāt arthakāmābhyām arthakāmebhyaḥ
Genitivearthakāmasya arthakāmayoḥ arthakāmānām
Locativearthakāme arthakāmayoḥ arthakāmeṣu

Compound arthakāma -

Adverb -arthakāmam -arthakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria