Declension table of arthakāma

Deva

MasculineSingularDualPlural
Nominativearthakāmaḥ arthakāmau arthakāmāḥ
Vocativearthakāma arthakāmau arthakāmāḥ
Accusativearthakāmam arthakāmau arthakāmān
Instrumentalarthakāmena arthakāmābhyām arthakāmaiḥ arthakāmebhiḥ
Dativearthakāmāya arthakāmābhyām arthakāmebhyaḥ
Ablativearthakāmāt arthakāmābhyām arthakāmebhyaḥ
Genitivearthakāmasya arthakāmayoḥ arthakāmānām
Locativearthakāme arthakāmayoḥ arthakāmeṣu

Compound arthakāma -

Adverb -arthakāmam -arthakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria