Declension table of arthāntara

Deva

NeuterSingularDualPlural
Nominativearthāntaram arthāntare arthāntarāṇi
Vocativearthāntara arthāntare arthāntarāṇi
Accusativearthāntaram arthāntare arthāntarāṇi
Instrumentalarthāntareṇa arthāntarābhyām arthāntaraiḥ
Dativearthāntarāya arthāntarābhyām arthāntarebhyaḥ
Ablativearthāntarāt arthāntarābhyām arthāntarebhyaḥ
Genitivearthāntarasya arthāntarayoḥ arthāntarāṇām
Locativearthāntare arthāntarayoḥ arthāntareṣu

Compound arthāntara -

Adverb -arthāntaram -arthāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria