Declension table of artha

Deva

NeuterSingularDualPlural
Nominativeartham arthe arthāni
Vocativeartha arthe arthāni
Accusativeartham arthe arthāni
Instrumentalarthena arthābhyām arthaiḥ
Dativearthāya arthābhyām arthebhyaḥ
Ablativearthāt arthābhyām arthebhyaḥ
Genitivearthasya arthayoḥ arthānām
Locativearthe arthayoḥ artheṣu

Compound artha -

Adverb -artham -arthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria