Declension table of artha

Deva

MasculineSingularDualPlural
Nominativearthaḥ arthau arthāḥ
Vocativeartha arthau arthāḥ
Accusativeartham arthau arthān
Instrumentalarthena arthābhyām arthaiḥ arthebhiḥ
Dativearthāya arthābhyām arthebhyaḥ
Ablativearthāt arthābhyām arthebhyaḥ
Genitivearthasya arthayoḥ arthānām
Locativearthe arthayoḥ artheṣu

Compound artha -

Adverb -artham -arthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria