Declension table of arpita

Deva

NeuterSingularDualPlural
Nominativearpitam arpite arpitāni
Vocativearpita arpite arpitāni
Accusativearpitam arpite arpitāni
Instrumentalarpitena arpitābhyām arpitaiḥ
Dativearpitāya arpitābhyām arpitebhyaḥ
Ablativearpitāt arpitābhyām arpitebhyaḥ
Genitivearpitasya arpitayoḥ arpitānām
Locativearpite arpitayoḥ arpiteṣu

Compound arpita -

Adverb -arpitam -arpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria