Declension table of ?arkavallabha

Deva

MasculineSingularDualPlural
Nominativearkavallabhaḥ arkavallabhau arkavallabhāḥ
Vocativearkavallabha arkavallabhau arkavallabhāḥ
Accusativearkavallabham arkavallabhau arkavallabhān
Instrumentalarkavallabhena arkavallabhābhyām arkavallabhaiḥ arkavallabhebhiḥ
Dativearkavallabhāya arkavallabhābhyām arkavallabhebhyaḥ
Ablativearkavallabhāt arkavallabhābhyām arkavallabhebhyaḥ
Genitivearkavallabhasya arkavallabhayoḥ arkavallabhānām
Locativearkavallabhe arkavallabhayoḥ arkavallabheṣu

Compound arkavallabha -

Adverb -arkavallabham -arkavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria