सुबन्तावली ?अर्कवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाअर्कवल्लभः अर्कवल्लभौ अर्कवल्लभाः
सम्बोधनम्अर्कवल्लभ अर्कवल्लभौ अर्कवल्लभाः
द्वितीयाअर्कवल्लभम् अर्कवल्लभौ अर्कवल्लभान्
तृतीयाअर्कवल्लभेन अर्कवल्लभाभ्याम् अर्कवल्लभैः अर्कवल्लभेभिः
चतुर्थीअर्कवल्लभाय अर्कवल्लभाभ्याम् अर्कवल्लभेभ्यः
पञ्चमीअर्कवल्लभात् अर्कवल्लभाभ्याम् अर्कवल्लभेभ्यः
षष्ठीअर्कवल्लभस्य अर्कवल्लभयोः अर्कवल्लभानाम्
सप्तमीअर्कवल्लभे अर्कवल्लभयोः अर्कवल्लभेषु

समास अर्कवल्लभ

अव्यय ॰अर्कवल्लभम् ॰अर्कवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria