Declension table of ?arkapuṣpādya

Deva

MasculineSingularDualPlural
Nominativearkapuṣpādyaḥ arkapuṣpādyau arkapuṣpādyāḥ
Vocativearkapuṣpādya arkapuṣpādyau arkapuṣpādyāḥ
Accusativearkapuṣpādyam arkapuṣpādyau arkapuṣpādyān
Instrumentalarkapuṣpādyena arkapuṣpādyābhyām arkapuṣpādyaiḥ arkapuṣpādyebhiḥ
Dativearkapuṣpādyāya arkapuṣpādyābhyām arkapuṣpādyebhyaḥ
Ablativearkapuṣpādyāt arkapuṣpādyābhyām arkapuṣpādyebhyaḥ
Genitivearkapuṣpādyasya arkapuṣpādyayoḥ arkapuṣpādyānām
Locativearkapuṣpādye arkapuṣpādyayoḥ arkapuṣpādyeṣu

Compound arkapuṣpādya -

Adverb -arkapuṣpādyam -arkapuṣpādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria