सुबन्तावली ?अर्कपुष्पाद्य

Roma

पुमान्एकद्विबहु
प्रथमाअर्कपुष्पाद्यः अर्कपुष्पाद्यौ अर्कपुष्पाद्याः
सम्बोधनम्अर्कपुष्पाद्य अर्कपुष्पाद्यौ अर्कपुष्पाद्याः
द्वितीयाअर्कपुष्पाद्यम् अर्कपुष्पाद्यौ अर्कपुष्पाद्यान्
तृतीयाअर्कपुष्पाद्येन अर्कपुष्पाद्याभ्याम् अर्कपुष्पाद्यैः अर्कपुष्पाद्येभिः
चतुर्थीअर्कपुष्पाद्याय अर्कपुष्पाद्याभ्याम् अर्कपुष्पाद्येभ्यः
पञ्चमीअर्कपुष्पाद्यात् अर्कपुष्पाद्याभ्याम् अर्कपुष्पाद्येभ्यः
षष्ठीअर्कपुष्पाद्यस्य अर्कपुष्पाद्ययोः अर्कपुष्पाद्यानाम्
सप्तमीअर्कपुष्पाद्ये अर्कपुष्पाद्ययोः अर्कपुष्पाद्येषु

समास अर्कपुष्पाद्य

अव्यय ॰अर्कपुष्पाद्यम् ॰अर्कपुष्पाद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria