Declension table of ?arkāśvamedha

Deva

MasculineSingularDualPlural
Nominativearkāśvamedhaḥ arkāśvamedhau arkāśvamedhāḥ
Vocativearkāśvamedha arkāśvamedhau arkāśvamedhāḥ
Accusativearkāśvamedham arkāśvamedhau arkāśvamedhān
Instrumentalarkāśvamedhena arkāśvamedhābhyām arkāśvamedhaiḥ arkāśvamedhebhiḥ
Dativearkāśvamedhāya arkāśvamedhābhyām arkāśvamedhebhyaḥ
Ablativearkāśvamedhāt arkāśvamedhābhyām arkāśvamedhebhyaḥ
Genitivearkāśvamedhasya arkāśvamedhayoḥ arkāśvamedhānām
Locativearkāśvamedhe arkāśvamedhayoḥ arkāśvamedheṣu

Compound arkāśvamedha -

Adverb -arkāśvamedham -arkāśvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria