सुबन्तावली ?अर्काश्वमेध

Roma

पुमान्एकद्विबहु
प्रथमाअर्काश्वमेधः अर्काश्वमेधौ अर्काश्वमेधाः
सम्बोधनम्अर्काश्वमेध अर्काश्वमेधौ अर्काश्वमेधाः
द्वितीयाअर्काश्वमेधम् अर्काश्वमेधौ अर्काश्वमेधान्
तृतीयाअर्काश्वमेधेन अर्काश्वमेधाभ्याम् अर्काश्वमेधैः अर्काश्वमेधेभिः
चतुर्थीअर्काश्वमेधाय अर्काश्वमेधाभ्याम् अर्काश्वमेधेभ्यः
पञ्चमीअर्काश्वमेधात् अर्काश्वमेधाभ्याम् अर्काश्वमेधेभ्यः
षष्ठीअर्काश्वमेधस्य अर्काश्वमेधयोः अर्काश्वमेधानाम्
सप्तमीअर्काश्वमेधे अर्काश्वमेधयोः अर्काश्वमेधेषु

समास अर्काश्वमेध

अव्यय ॰अर्काश्वमेधम् ॰अर्काश्वमेधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria