Declension table of ariṣṭanemi

Deva

NeuterSingularDualPlural
Nominativeariṣṭanemi ariṣṭaneminī ariṣṭanemīni
Vocativeariṣṭanemi ariṣṭaneminī ariṣṭanemīni
Accusativeariṣṭanemi ariṣṭaneminī ariṣṭanemīni
Instrumentalariṣṭaneminā ariṣṭanemibhyām ariṣṭanemibhiḥ
Dativeariṣṭanemine ariṣṭanemibhyām ariṣṭanemibhyaḥ
Ablativeariṣṭaneminaḥ ariṣṭanemibhyām ariṣṭanemibhyaḥ
Genitiveariṣṭaneminaḥ ariṣṭaneminoḥ ariṣṭanemīnām
Locativeariṣṭanemini ariṣṭaneminoḥ ariṣṭanemiṣu

Compound ariṣṭanemi -

Adverb -ariṣṭanemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria