Declension table of ariṣṭa

Deva

NeuterSingularDualPlural
Nominativeariṣṭam ariṣṭe ariṣṭāni
Vocativeariṣṭa ariṣṭe ariṣṭāni
Accusativeariṣṭam ariṣṭe ariṣṭāni
Instrumentalariṣṭena ariṣṭābhyām ariṣṭaiḥ
Dativeariṣṭāya ariṣṭābhyām ariṣṭebhyaḥ
Ablativeariṣṭāt ariṣṭābhyām ariṣṭebhyaḥ
Genitiveariṣṭasya ariṣṭayoḥ ariṣṭānām
Locativeariṣṭe ariṣṭayoḥ ariṣṭeṣu

Compound ariṣṭa -

Adverb -ariṣṭam -ariṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria