Declension table of ardita

Deva

MasculineSingularDualPlural
Nominativearditaḥ arditau arditāḥ
Vocativeardita arditau arditāḥ
Accusativearditam arditau arditān
Instrumentalarditena arditābhyām arditaiḥ arditebhiḥ
Dativearditāya arditābhyām arditebhyaḥ
Ablativearditāt arditābhyām arditebhyaḥ
Genitivearditasya arditayoḥ arditānām
Locativeardite arditayoḥ arditeṣu

Compound ardita -

Adverb -arditam -arditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria