Declension table of ardhavisarga

Deva

MasculineSingularDualPlural
Nominativeardhavisargaḥ ardhavisargau ardhavisargāḥ
Vocativeardhavisarga ardhavisargau ardhavisargāḥ
Accusativeardhavisargam ardhavisargau ardhavisargān
Instrumentalardhavisargeṇa ardhavisargābhyām ardhavisargaiḥ ardhavisargebhiḥ
Dativeardhavisargāya ardhavisargābhyām ardhavisargebhyaḥ
Ablativeardhavisargāt ardhavisargābhyām ardhavisargebhyaḥ
Genitiveardhavisargasya ardhavisargayoḥ ardhavisargāṇām
Locativeardhavisarge ardhavisargayoḥ ardhavisargeṣu

Compound ardhavisarga -

Adverb -ardhavisargam -ardhavisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria