Declension table of ?ardhavaināśika

Deva

MasculineSingularDualPlural
Nominativeardhavaināśikaḥ ardhavaināśikau ardhavaināśikāḥ
Vocativeardhavaināśika ardhavaināśikau ardhavaināśikāḥ
Accusativeardhavaināśikam ardhavaināśikau ardhavaināśikān
Instrumentalardhavaināśikena ardhavaināśikābhyām ardhavaināśikaiḥ ardhavaināśikebhiḥ
Dativeardhavaināśikāya ardhavaināśikābhyām ardhavaināśikebhyaḥ
Ablativeardhavaināśikāt ardhavaināśikābhyām ardhavaināśikebhyaḥ
Genitiveardhavaināśikasya ardhavaināśikayoḥ ardhavaināśikānām
Locativeardhavaināśike ardhavaināśikayoḥ ardhavaināśikeṣu

Compound ardhavaināśika -

Adverb -ardhavaināśikam -ardhavaināśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria