सुबन्तावली ?अर्धवैनाशिक

Roma

पुमान्एकद्विबहु
प्रथमाअर्धवैनाशिकः अर्धवैनाशिकौ अर्धवैनाशिकाः
सम्बोधनम्अर्धवैनाशिक अर्धवैनाशिकौ अर्धवैनाशिकाः
द्वितीयाअर्धवैनाशिकम् अर्धवैनाशिकौ अर्धवैनाशिकान्
तृतीयाअर्धवैनाशिकेन अर्धवैनाशिकाभ्याम् अर्धवैनाशिकैः अर्धवैनाशिकेभिः
चतुर्थीअर्धवैनाशिकाय अर्धवैनाशिकाभ्याम् अर्धवैनाशिकेभ्यः
पञ्चमीअर्धवैनाशिकात् अर्धवैनाशिकाभ्याम् अर्धवैनाशिकेभ्यः
षष्ठीअर्धवैनाशिकस्य अर्धवैनाशिकयोः अर्धवैनाशिकानाम्
सप्तमीअर्धवैनाशिके अर्धवैनाशिकयोः अर्धवैनाशिकेषु

समास अर्धवैनाशिक

अव्यय ॰अर्धवैनाशिकम् ॰अर्धवैनाशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria