Declension table of ?ardhatanu

Deva

FeminineSingularDualPlural
Nominativeardhatanuḥ ardhatanū ardhatanavaḥ
Vocativeardhatano ardhatanū ardhatanavaḥ
Accusativeardhatanum ardhatanū ardhatanūḥ
Instrumentalardhatanvā ardhatanubhyām ardhatanubhiḥ
Dativeardhatanvai ardhatanave ardhatanubhyām ardhatanubhyaḥ
Ablativeardhatanvāḥ ardhatanoḥ ardhatanubhyām ardhatanubhyaḥ
Genitiveardhatanvāḥ ardhatanoḥ ardhatanvoḥ ardhatanūnām
Locativeardhatanvām ardhatanau ardhatanvoḥ ardhatanuṣu

Compound ardhatanu -

Adverb -ardhatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria