सुबन्तावली ?अर्धतनु

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धतनुः अर्धतनू अर्धतनवः
सम्बोधनम्अर्धतनो अर्धतनू अर्धतनवः
द्वितीयाअर्धतनुम् अर्धतनू अर्धतनूः
तृतीयाअर्धतन्वा अर्धतनुभ्याम् अर्धतनुभिः
चतुर्थीअर्धतन्वै अर्धतनवे अर्धतनुभ्याम् अर्धतनुभ्यः
पञ्चमीअर्धतन्वाः अर्धतनोः अर्धतनुभ्याम् अर्धतनुभ्यः
षष्ठीअर्धतन्वाः अर्धतनोः अर्धतन्वोः अर्धतनूनाम्
सप्तमीअर्धतन्वाम् अर्धतनौ अर्धतन्वोः अर्धतनुषु

समास अर्धतनु

अव्यय ॰अर्धतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria