Declension table of ?ardhasaptaśatā

Deva

FeminineSingularDualPlural
Nominativeardhasaptaśatā ardhasaptaśate ardhasaptaśatāḥ
Vocativeardhasaptaśate ardhasaptaśate ardhasaptaśatāḥ
Accusativeardhasaptaśatām ardhasaptaśate ardhasaptaśatāḥ
Instrumentalardhasaptaśatayā ardhasaptaśatābhyām ardhasaptaśatābhiḥ
Dativeardhasaptaśatāyai ardhasaptaśatābhyām ardhasaptaśatābhyaḥ
Ablativeardhasaptaśatāyāḥ ardhasaptaśatābhyām ardhasaptaśatābhyaḥ
Genitiveardhasaptaśatāyāḥ ardhasaptaśatayoḥ ardhasaptaśatānām
Locativeardhasaptaśatāyām ardhasaptaśatayoḥ ardhasaptaśatāsu

Adverb -ardhasaptaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria