सुबन्तावली ?अर्धसप्तशता

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धसप्तशता अर्धसप्तशते अर्धसप्तशताः
सम्बोधनम्अर्धसप्तशते अर्धसप्तशते अर्धसप्तशताः
द्वितीयाअर्धसप्तशताम् अर्धसप्तशते अर्धसप्तशताः
तृतीयाअर्धसप्तशतया अर्धसप्तशताभ्याम् अर्धसप्तशताभिः
चतुर्थीअर्धसप्तशतायै अर्धसप्तशताभ्याम् अर्धसप्तशताभ्यः
पञ्चमीअर्धसप्तशतायाः अर्धसप्तशताभ्याम् अर्धसप्तशताभ्यः
षष्ठीअर्धसप्तशतायाः अर्धसप्तशतयोः अर्धसप्तशतानाम्
सप्तमीअर्धसप्तशतायाम् अर्धसप्तशतयोः अर्धसप्तशतासु

अव्यय ॰अर्धसप्तशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria