Declension table of ?ardhasaptaśata

Deva

NeuterSingularDualPlural
Nominativeardhasaptaśatam ardhasaptaśate ardhasaptaśatāni
Vocativeardhasaptaśata ardhasaptaśate ardhasaptaśatāni
Accusativeardhasaptaśatam ardhasaptaśate ardhasaptaśatāni
Instrumentalardhasaptaśatena ardhasaptaśatābhyām ardhasaptaśataiḥ
Dativeardhasaptaśatāya ardhasaptaśatābhyām ardhasaptaśatebhyaḥ
Ablativeardhasaptaśatāt ardhasaptaśatābhyām ardhasaptaśatebhyaḥ
Genitiveardhasaptaśatasya ardhasaptaśatayoḥ ardhasaptaśatānām
Locativeardhasaptaśate ardhasaptaśatayoḥ ardhasaptaśateṣu

Compound ardhasaptaśata -

Adverb -ardhasaptaśatam -ardhasaptaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria