सुबन्तावली ?अर्धसप्तशत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धसप्तशतम् अर्धसप्तशते अर्धसप्तशतानि
सम्बोधनम्अर्धसप्तशत अर्धसप्तशते अर्धसप्तशतानि
द्वितीयाअर्धसप्तशतम् अर्धसप्तशते अर्धसप्तशतानि
तृतीयाअर्धसप्तशतेन अर्धसप्तशताभ्याम् अर्धसप्तशतैः
चतुर्थीअर्धसप्तशताय अर्धसप्तशताभ्याम् अर्धसप्तशतेभ्यः
पञ्चमीअर्धसप्तशतात् अर्धसप्तशताभ्याम् अर्धसप्तशतेभ्यः
षष्ठीअर्धसप्तशतस्य अर्धसप्तशतयोः अर्धसप्तशतानाम्
सप्तमीअर्धसप्तशते अर्धसप्तशतयोः अर्धसप्तशतेषु

समास अर्धसप्तशत

अव्यय ॰अर्धसप्तशतम् ॰अर्धसप्तशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria