Declension table of ?ardhasaptama

Deva

NeuterSingularDualPlural
Nominativeardhasaptamam ardhasaptame ardhasaptamāni
Vocativeardhasaptama ardhasaptame ardhasaptamāni
Accusativeardhasaptamam ardhasaptame ardhasaptamāni
Instrumentalardhasaptamena ardhasaptamābhyām ardhasaptamaiḥ
Dativeardhasaptamāya ardhasaptamābhyām ardhasaptamebhyaḥ
Ablativeardhasaptamāt ardhasaptamābhyām ardhasaptamebhyaḥ
Genitiveardhasaptamasya ardhasaptamayoḥ ardhasaptamānām
Locativeardhasaptame ardhasaptamayoḥ ardhasaptameṣu

Compound ardhasaptama -

Adverb -ardhasaptamam -ardhasaptamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria