सुबन्तावली ?अर्धसप्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धसप्तमम् अर्धसप्तमे अर्धसप्तमानि
सम्बोधनम्अर्धसप्तम अर्धसप्तमे अर्धसप्तमानि
द्वितीयाअर्धसप्तमम् अर्धसप्तमे अर्धसप्तमानि
तृतीयाअर्धसप्तमेन अर्धसप्तमाभ्याम् अर्धसप्तमैः
चतुर्थीअर्धसप्तमाय अर्धसप्तमाभ्याम् अर्धसप्तमेभ्यः
पञ्चमीअर्धसप्तमात् अर्धसप्तमाभ्याम् अर्धसप्तमेभ्यः
षष्ठीअर्धसप्तमस्य अर्धसप्तमयोः अर्धसप्तमानाम्
सप्तमीअर्धसप्तमे अर्धसप्तमयोः अर्धसप्तमेषु

समास अर्धसप्तम

अव्यय ॰अर्धसप्तमम् ॰अर्धसप्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria