Declension table of ?ardhasaptadaśā

Deva

FeminineSingularDualPlural
Nominativeardhasaptadaśā ardhasaptadaśe ardhasaptadaśāḥ
Vocativeardhasaptadaśe ardhasaptadaśe ardhasaptadaśāḥ
Accusativeardhasaptadaśām ardhasaptadaśe ardhasaptadaśāḥ
Instrumentalardhasaptadaśayā ardhasaptadaśābhyām ardhasaptadaśābhiḥ
Dativeardhasaptadaśāyai ardhasaptadaśābhyām ardhasaptadaśābhyaḥ
Ablativeardhasaptadaśāyāḥ ardhasaptadaśābhyām ardhasaptadaśābhyaḥ
Genitiveardhasaptadaśāyāḥ ardhasaptadaśayoḥ ardhasaptadaśānām
Locativeardhasaptadaśāyām ardhasaptadaśayoḥ ardhasaptadaśāsu

Adverb -ardhasaptadaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria