सुबन्तावली ?अर्धसप्तदशा

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धसप्तदशा अर्धसप्तदशे अर्धसप्तदशाः
सम्बोधनम्अर्धसप्तदशे अर्धसप्तदशे अर्धसप्तदशाः
द्वितीयाअर्धसप्तदशाम् अर्धसप्तदशे अर्धसप्तदशाः
तृतीयाअर्धसप्तदशया अर्धसप्तदशाभ्याम् अर्धसप्तदशाभिः
चतुर्थीअर्धसप्तदशायै अर्धसप्तदशाभ्याम् अर्धसप्तदशाभ्यः
पञ्चमीअर्धसप्तदशायाः अर्धसप्तदशाभ्याम् अर्धसप्तदशाभ्यः
षष्ठीअर्धसप्तदशायाः अर्धसप्तदशयोः अर्धसप्तदशानाम्
सप्तमीअर्धसप्तदशायाम् अर्धसप्तदशयोः अर्धसप्तदशासु

अव्यय ॰अर्धसप्तदशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria